Tuesday, November 2, 2010

Bhagavati Prajna Paramita Hrdaya Sutra


Aryavalokiteshvara Bodhisattva gambhiram prajnaparamita caryam caramano, vyavalokiti sma panca skanda asatta sca svabhava sunyam pasyati sma.

Iha Sariputra, rupam sunyam, sunyata iva rupam. Rupa na vrtta sunyata, sunyataya na vrtta sa rupam. Yad rupam sa sunyata, yad sunyata sa rupam. Evam eva vedana, samjna, samskara, vijnanam.

Iha Sariputra, sarva dharma sunyata laksana, anutpanna, aniruddha, amala, avimala, anuna aparipurna. Tasmat Sariputra, sunyatayam na rupam; na vedana; na samjna; na samskara; na vijnanam; na caksu, srotra, ghrana, jihva, kaya, manasa; na rupam, sabda, ghandha, rasa, sparstavya, dharma; na caksur dhatu; yavat na manovijnanam dhatu; na avidya; na avidya ksayo; yavat na jara maranam; na jara marana ksayo; na dukkha, samudaya, nirodha, marga; na jnanam; na prapti; na abhisamaya;

Tasmat na prapti tva bodhisattvanam prajnaparamitam asritya viharatya citta avarana. Citta avarana na sthitva, na trasto. Viparyasa atikranta nistha nirvanam. Tryadhva vyavasthita sarva Buddha prajnaparamitam asritya annutara samyaksambodhim, abhisambuddha.

Tasmat, jnatavyam prajnaparamita maha mantra, mahavidya mantra, anuttara mantra, asamasamati mantra. Sarva duhkha prasamana satyam amithyatva. Prajnaparamita mukha mantra, tadyatha:

Gate Gate Paragate Parasamgate Bodhi Svaha.

No comments:

Post a Comment